Pañcamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमः सर्गः

pañcamaḥ sargaḥ

trayo mahāprāsādāḥ

tataḥ kumārasya samagravaibhavo narādhinātho navayauvanaśriyaḥ|
ṛtūtsavānāmupasevanakṣamānakārayat trīnatulān mahālayān||1||

sa teṣu sadmasvadhirājanandano vicitravinyāsaviśeṣaśālibhiḥ|
vinodyamāno varavārayoṣitāṃ vilāsanṛttairvijahāra hāribhiḥ||2||

babhūva varṣāsamayo'tha medinī kaṭhoradharmajvaraśāntikarmaṭhaḥ|
aśeṣakāntāraśikhaṇḍimaṇḍalīvilāsalāsyakramadeśikeśvaraḥ||3||

payodharāḥ kecana kācamecakāścakāśire caṇḍasamīraṇeritāḥ|
śanaiḥ śanairambarakṛṣṇabhoginā vimucyamānā iva jīrṇakañcukāḥ||4||

tadā samāruhya vihāramaṇḍapaṃ sahaiva vadhvā sarasīruhekṣaṇaḥ|
pradarśayan mīnadṛśaḥ payodharān pracakrame varṇayituṃ tapātyayam||5||

itaḥ sarojākṣi ! vilokayāmbudānudanvadambhobharapaśyatoharān|
viyattalābhogavilāsadarpaṇapraviṣṭabhūmaṇḍalabimbasannibhān||6||

ṛtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva|
natabhru ! navyaiḥ śakalaiḥ payomucāṃ nabhaḥsthalī pātramiyaṃ vibhāvyate||7||

payodakālena cirapravāsinā samāgatenābhinavaṃ priye ! diśām|
vimucyamānā iva keśaveṇayo vibhānti kāmaṃ navameghapaṃktayaḥ||8||

tapātyayābhyāgamanena śāmyato nidāgharūpasya kṛpīṭajanmanaḥ|
vijṛmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam||9||

purandarākrāntibhayena ye purā payonidhiṃ prāpuralūnapakṣakāḥ|
samutpatantīva ta eva bhūdharāstataḥ samudadyannavavāridacchalāt||10||

mṛgākṣ i! vidyullatikākarambimbitairnabho'vakāśo jaladairvirājate|
payonidhirvidrumavallivellitairyugakṣaye kardamagolakairiva||11||

śikhaṇḍināmadbhutatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām|
vilokya vidyunnayanena vibhramān praśaṃsatīva stanitena toyadaḥ||12||

kalāpinaḥ kāñcanakāhalopamān phaṇīndralokān parigṛhya cañcubhiḥ|
gabhīrakekāmukharīkṛtāmbarā nadanti cakrīkṛtabarhamaṇḍalāḥ||13||

suvarṇakāreṇa tapātyayātmanā payodapālīnikaṣopalāntare|
nighṛṣyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane||14||

malīmasaṃ kevalamaṅgamantaraṃ viśuddhamantaḥkaraṇaṃ tu māmakam|
iti sphuraccañcaladīdhiticchalād vibhidya taṃ darśayatīva vāridaḥ||15||

samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartinaḥ|
kūlādrikūṭeṣu taḍidgaṇāvṛtā vibhānti sītā iva meghapaṃktayaḥ||16||

vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucā'munā|
samucchritānāṃ taralākṣi ! vidyuto jayadhvajānāṃ janayanti saṃśayam||17||

sitacchadotsāraṇavetrayaṣṭayo viloladṛṣṭe ! vilasanti vidyutaḥ|
dhanāghanaiḥ proṣitatarjanakriyāvighūrṇyamānāḥ karaśākhikā iva||18||

śatahradāpāditacārumaurvikaṃ salīlamādāya mahendrakārmukam|
payodakālaḥ śabaraḥ śaravrajairapuṇḍarīkāṃ vidaghāti medinīm||19||

bhujaṅgabhugvāntaphaṇāmaṇiśriyaḥ sphuranti bhūmnā puruhūtagopakāḥ|
pracaṇḍadhārāhataratnasūdaraprakīrṇaratnopalakhaṇḍakāntayaḥ||20||

śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale|
patanti vajrāyudhagopakīṭakāḥ samagrandhyāruṇatārakopamāḥ||21||

‘viyatpṛthivyoḥ kiyadantaraṃ bhavet’ iti pramātuṃ prathamena vedhasā|
prasāryamāṇā iva mānarajjavaḥ patanti dhārāḥ paritaḥ payomucām||22||

iyaṃ cakorākṣi ! payodamālikā prakāmavācāṭabakoṭamaṇḍalī|
upāttaśaṅkhā sphuṭamikṣudhanvanaḥ prayāṇamudghoṣayatīva diṅmukhe||23||

vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalāḥ|
namanti śaileṣu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitāḥ||24||

kṣaṇaprabhācampakadāmabhūṣaṇā diśaḥ surendrāyudhacāruśekharāḥ|
payodaśṛṅgairnavavārigarbhitaiḥ parasparābhyukṣamiva prakurvate||25||

vigāhamānasya nabhaḥsthalīgṛhaṃ nidādhajiṣṇorṛtucakravartinaḥ|
ghanena baddhā iva toraṇasrajaḥ surendracāpāḥ sutarāṃ cakāsati||26||

prakampitāyāṃ kaṭhakāṣalīlayā digantabhittau stanayitnudantinā|
viśīryamāṇā iva tārakāgaṇāḥ palāṇḍubhāsaḥ karakāḥ patantyamūḥ||27||

payaḥpravāhaiḥ samameva vāridaḥ paraṃ samādāya mahāpayonidheḥ|
punarvibhaktā iva mauktikotkarāḥ sphuranti varṣopalaśarkarāḥ kṣitau||28||

yathā yathā vṛṣṭibhirabhramaṇḍale vijṛmbhate vaidyutahavyavāhanaḥ|
tathā tathā pānthamṛgīdṛśāṃ dhruvaṃ vijṛmbhate cetasi manmathānalaḥ||29||

nidāghatāpajvalitā vanasthalī prasārayanti sphuṭakandalīkaram|
mayūrakekāvirutairmanoharaiḥ payodamabhyarthayatīva jīvanam||30||

vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhinaḥ|
haranti mandāḥ pavamānakandalāḥ śikhaṇḍināṃ tāṇḍavajaṃ pariśramam||31||

viśaṅkaṭāmambararājavīthikāṃ valāhakānāmaṭatāmitastataḥ|
pratāyamānā iva pādapāṃsavaḥ patanti mandaṃ paritaḥ payaḥkaṇāḥ||32||

vighuṣyamāṇe taḍitā'bhramaṃḍale vidhāya sākṣye navavaidyutānalam|
ṛtuḥ purodhāstaṭinīsamudrayoḥ pravartayatyūrmikaragrahotsavam||33||

anena kālena vinā'mṛtadravairnikāmamāpāditasarvasampadā|
aśeṣato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam||34||

iti praśaṃsāmukhare sakautukaṃ svavṛttimuddiśya narendranandane !
upoḍhalajjā iva diṅmukhāntare tirobabhūvuḥ sakalāḥ payodharāḥ||35||

digaṅganāvarṇaghṛtānulepanaṃ sitacchadasvaiavihāravīthikā|
sarojinīyauvanavibhramodayaḥ samāvirāsīt samayo'tha śāradaḥ||36||

taḍitpriyāyāḥ savilāsasampado balākikāyāśca viśuddhajanmanaḥ|
viyogaduḥkhādiva maunamudritāḥ prapedire pāṇḍaratāṃ payodharāḥ||37||

kadarthitātmīyaguṇaprakāśane kṣayaṃ prapanne sati vāridāgame|
pramodahāsā iva diṅmṛgīdṛśāṃ samudbabhūvuḥ kalahaṃsamaṇḍalāḥ||38||

sitacchadānāṃ śravaṇārtikāraṇaṃ niśamya kolāhalamutkacetasām|
viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam||39||

anantaratnākaraphenamaṇḍalairanaṅgakīrtistabakabhramāvahaiḥ|
marālavṛndairvalamānapakṣakairapūri sarvaṃ haridantakandaram||40||

vikāsināṃ saptapalāśabhūruhāṃ vijṛmbhamāṇāḥ parito rajobharāḥ|
harinmukhānāmadhivāsacūrṇaṃkabhramaṃ vitenuḥ prathamānasaurabhāḥ||41||

pravartyamāne pramadairmadāvalaiḥ samulvaṇe dānajalābhivarṣaṇe|
gate'pi varṣāsamaye mahāpagā babhūvuratyantavivṛddhajīvanāḥ||42||

kalādhināthaḥ karajālamujjvalaṃ prasārayāmāsa haritsu nirbharam|
cirotsukānāṃ kumudākaraśriyāṃ dṛḍhāṅgapālīmiva kartumunmanāḥ||43||

vitāyamānaiḥ smitacandrikābharaistaraṅgitāḥ kṣomaviśeṣapāṇḍaraiḥ|
vilajjamānā dvijarājadarśanād dhṛtāvaguṇṭhā iva digvadhūṭikāḥ||44||

pataṅgadāvānalalaṅghitātmanāṃ tamastamāladrumaṣaṇḍasampadām|
marutprakīrṇā iva bhasmadhūlayaḥ śaśaṅkire śāradameghapaṃktayaḥ||45||

visṛtvaraiḥ śāradikaiḥ payodharairviḍambayāmāsa vikīrṇamambaram|
taraṅgabhaṅgaiḥ kalaśāmbhasāṃ nidheryugāntabhinnairlavaṇodadherdyutim||46||

kṛtābhiṣekāḥ prathamaṃ ghanāmbubhighṛtottarīyāḥ śaradabhrasañcayaiḥ|
viliptagātryaḥ śaśiraśmicandanairdiśo dadhustārakahārayaṣṭikām||47||

kṛtāplavānāmacireṇa vāridairdiśāvadhūnāṃ rucirāmbaratviṣām|
śarīralagnā iva toyavipruṣaścakāśire sātiśayena tārakāḥ||48||

vikāsinaścandrakaropalālanād virejire kairavakośarāśayaḥ|
śaratprasanneṣu taḍākavāriṣu praviṣṭabimbā iva tārakāgaṇāḥ||49||

vikasvarā vyañjitakaṇṭakāṃkurā vimuktamādhvīkamudaśrubindavaḥ|
sarojaṣaṇḍāḥ śaradaṃ samāgatāḥ vilokya vismeramukhā ivābabhuḥ||50||

vikāsabhājāmabhitaḥ saroruhāṃ vilīyamānairmakandanirjharaiḥ|
agādhatāṃ prāpuratīva pūritāḥ śaratkṛśā apyakhilāḥ sarovarāḥ||51||

vipakvapuṇḍrekṣuparumukhacyutairnirantarā mauktikasārasañcayaiḥ|
udārakaidārakakulyakātaṭāḥ prapedire tāmranadītaṭopamām||52||

vipākabhūmnā'bhividīrṇadāḍimīphalaprakīrṇairnavabījabālakaiḥ|
karambitāḥ kānanabhūmayo babhuḥ punaḥ samudyatsuragopakā iva||53||

ānandapākodayaśālibhiḥ phalairavāṅmukhīnāḥ kalamā lalakṣire|
upasthitāmātmavināśavikriyāṃ vicintya śokāvanatā ivādhikam||54||

vikīrṇapaṅkāṅkitaśṛṅgakoṭayaḥ khurārdhacandrakṣayakūlabhūmayaḥ|
muhurnadanto vṛṣabhā madoddhatāstaṭābhighātaṃ saritāṃ vitenire||55||

atrāntare rājakumāramenamāhūya pṛthvīpatirābabhāṣe|
ayaṃ janaḥ putra ! tavāstraśikṣāvilokanaṃ pratyabhivāñchatīti||56||

śrutvā tu tatsūryakulāvataṃsaḥ pratyujjagāda prathamaṃ nṛpāṇām|
ālokyatāṃ tāta ! mamāstraśikṣā prāpte dine saptamasaṅkhyayeti||57||

athāgate saptamavāsarānte prajāpatirbandhujanena sārdham|
tasyāstraśikṣāpravilokanārtham adhyāsta bhadrāsanamantareṇa||58||

ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam|
samādadānaḥ sa pinaddhamūrtiragre gurorāvirabhūt kumāraḥ||59||

kiṃ puṣpadhanvā pratimabdhamūrtiḥ, kiṃ vā'vatīrṇo madhavān sadhanvā !
evaṃvidhā prādurabhūt prajānāṃ vikalpanā vismitamānasānām||60||

adṛṣṭapūrvāmatilokaśilpām atyadbhutāmapratimaprabhāvaḥ|
bahuprakārāṃ piturastraśikṣāṃ sandarśayāmāsa sa vīravaryaḥ||61||

dṛṣṭvā'straśikṣāṃ jagadekabandhorabhūtapūrvāmavanītaleṣu|
ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma||62||

itthaṃ dhīro darśayitvā'straśikṣāṃ
dhānuṣkāṇāmagragaṇyastarasvī|
āgopālaṃ stūyamānāpadāno
lokairuccairāsasādātmageham||63||

saṅgītamaṅgalamahotsavasaṅginībhiḥ
sākaṃ vadhūbhiranurāgataraṅgitābhiḥ|
krīḍāgṛheṣu viharan kṣitipālasūnu-
rvarṣāṇi kānicidasau kṣapayāñcakāra||64||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye pañcamaḥ sargaḥ||